मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः। न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः॥
No words available for this verse.