मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैः आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्। जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्॥
No words available for this verse.