मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन् उद्यानानां नवजलकणैर्यूथिकाजालकानि। गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्॥
No words available for this verse.