मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे। कृत्वा तासामभिगममपां सौम्य सारस्वतीनां अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः॥
No words available for this verse.