मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम्। सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैः तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः॥
No words available for this verse.