मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति। घर्मान्तेऽस्मिन्विगणय कथं वासराणि व्रजेयुः दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि॥
No words available for this verse.