मेघदूतम् — कालिदासकृतम् काव्यम्, पूर्वमेघः एवं उत्तरमेघः इत्यनेन विभागेन
श्रुत्वा वार्त्तां जलदकथितां तां धनेशोऽपि सद्यः शापस्यान्तं सदयहृदयः संविधायास्तकोपः। संयोज्यैतौ विगलितशुचौ दंपती हृष्टचित्तौ भोगानिष्टानविरतसुखं भोजयामास शश्वत्॥
No words available for this verse.