12-06

चाणक्यनीतिदर्पणः

चाणक्यनीतिदर्पणः — श्लोकसमेत ग्रन्थः, पदानुक्रमेण अंकित

Verse 12-06

पत्रं नैव यदा करीलविटपे दोषो वसन्तस्य किं नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥

Words

No words available for this verse.